A 474-46 Gaṇeśaprātaḥstuti

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 474/46
Title: Gaṇeśaprātaḥstuti
Dimensions: 29 x 10 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/131
Remarks:


Reel No. A 474-46 Inventory No. 21609

Title Gaṇeśaprātaḥstuti

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.0 x 10.0 cm

Folios 2

Lines per Folio 5

Foliation figures in the lower right-hand margin under the word rāmaḥ of the verso

Place of Deposit NAK

Accession No. 2/131

Manuscript Features

The MS is written in a beautifully coloured paper.

Excerpts

«Complete transcript:»

śrīgaṇeśāya namaḥ ||    ||

atha paṃcadevatānāṃ krameṇa prātaḥsmaraṇam ||    ||

prātaḥ smarāmi gaṇanātham anāthabaṃdhuṃ

siṃdūrapūrapariśobhitagaṃḍayugmaṃ ||

uddaṇḍavighnaparikhaṇḍanacaṇḍadaṇdam

ākhaṇḍalādisuranāyakavṛndavaṃdya⟨ḥ⟩[ṃ] || 1 ||

prātar namāni caturānanavaṃdyamānam

iṣṭānukūlam akhilaṃ ca varaṃ dadhānaṃ ||

tan tuṃ dilaṃ dvirasanā⟨ṃ⟩dhipayajñasūtraṃ

putraṃ vilāsacaturaṃ śivayo śivāya || 2 ||

prātar bhajāmi sukhadaṃ khalu lokaśoka-

dāvānalaṃ gaṇavibhūm varakuṃjarāsyaṃ ||

ajñānakānavināśanahavyavāham

utsāhavarddhanaparaṃ sutam īśvarasya || 3 ||

ślokatrayam idaṃ puṇyaṃ sadā sā⟨ṃ⟩mrājyadāyakam ||

prātar utthāya satataṃ yaḥ paṭhet prayataḥ pumān || 4 ||

iti gaṇeśaḥ ||    || ❁ ||    || ❁ ||     || ❁ ||    || ❁ ||      || ❁ || ❁ (fol. 1v1–2r3)

Microfilm Details

Reel No. A 474/46

Date of Filming 05-01-1973

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 27-11-2009

Bibliography