A 474-46 Gaṇeśaprātaḥstuti
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 474/46
Title: Gaṇeśaprātaḥstuti
Dimensions: 29 x 10 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/131
Remarks:
Reel No. A 474-46 Inventory No. 21609
Title Gaṇeśaprātaḥstuti
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 29.0 x 10.0 cm
Folios 2
Lines per Folio 5
Foliation figures in the lower right-hand margin under the word rāmaḥ of the verso
Place of Deposit NAK
Accession No. 2/131
Manuscript Features
The MS is written in a beautifully coloured paper.
Excerpts
«Complete transcript:»
śrīgaṇeśāya namaḥ || ||
atha paṃcadevatānāṃ krameṇa prātaḥsmaraṇam || ||
prātaḥ smarāmi gaṇanātham anāthabaṃdhuṃ
siṃdūrapūrapariśobhitagaṃḍayugmaṃ ||
uddaṇḍavighnaparikhaṇḍanacaṇḍadaṇdam
ākhaṇḍalādisuranāyakavṛndavaṃdya⟨ḥ⟩[ṃ] || 1 ||
prātar namāni caturānanavaṃdyamānam
iṣṭānukūlam akhilaṃ ca varaṃ dadhānaṃ ||
tan tuṃ dilaṃ dvirasanā⟨ṃ⟩dhipayajñasūtraṃ
putraṃ vilāsacaturaṃ śivayo śivāya || 2 ||
prātar bhajāmi sukhadaṃ khalu lokaśoka-
dāvānalaṃ gaṇavibhūm varakuṃjarāsyaṃ ||
ajñānakānavināśanahavyavāham
utsāhavarddhanaparaṃ sutam īśvarasya || 3 ||
ślokatrayam idaṃ puṇyaṃ sadā sā⟨ṃ⟩mrājyadāyakam ||
prātar utthāya satataṃ yaḥ paṭhet prayataḥ pumān || 4 ||
iti gaṇeśaḥ || || ❁ || || ❁ || || ❁ || || ❁ || || ❁ || ❁ (fol. 1v1–2r3)
Microfilm Details
Reel No. A 474/46
Date of Filming 05-01-1973
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/RK
Date 27-11-2009
Bibliography